Saptadaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

सप्तदशः सर्गः

saptadaśaḥ sargaḥ



amṛta-prāpti



athaivamādeśitatattvamārgo nandastadā prāptavimokṣamārgaḥ|

sarveṇa bhāvena gurau praṇamya kleśaprahāṇāya vanaṃ jagāma||1||



tatrāvakāśaṃ mṛdunīlaśaṣpaṃ dadarśa śāntaṃ taruṣaṇḍavantam|

niḥśabdayā nimnagayopagūḍhaṃ vaiḍūryanīlodakayā vahantyā||2||



sa pādayostatra vidhāya śaucaṃ śucau śive śrīmati vṛkṣamūle|

mokṣāya baddhvā vyavasāyakakṣāṃ paryaṅkamaṅkāvahitaṃ babandha||3||



ṛjuṃ samagraṃ praṇidhāya kāyaṃ kāye smṛtiṃ cābhimukhīṃ vidhāya|

sarvendriyāṇyātmani saṃnidhāya sa tatra yogaṃ prayataḥ prapede||4||



tataḥ sa tattvaṃ nikhilaṃ cikīrṣurmokṣānukūlāṃśca vidhīṃścikīrṣan|

jñānena śīlena śamena caiva cacāra cetaḥ parikarmabhūmau||5||



saṃdhāya dhairyaṃ praṇidhāya vīryaṃ vyapohya saktiṃ parigṛhya śaktim|

praśāntacetā niyamasthacetāḥ svasthastatobhūd viṣayeṣvanāsthaḥ||6||



ātaptabuddheḥ prahitātmano'pi svabhyastabhāvādatha kāmasaṃjñā|

paryākulaṃ tasya manaścakāra prāvṛṭsu vidyujjalamāgateva||7||



sa paryavasthānamavetya sadyaścikṣepa tāṃ dharmavighātakartrīm|

priyāmapi krodhaparītacetā nārīmivodvṛttaguṇāṃ manasvī||8||



ārabdhavīryasya manaḥśamāya bhūyastu tasyākuśalo vitarkaḥ|

vyādhipraṇāśāya niviṣṭavuddherupadravo ghora ivājagāma||9||



sa tadvighātāya nimittamanyad yogānukūlaṃ kuśalaṃ prapede|

ārtāyanaṃ kṣīṇabalo balasthaṃ nirasyamāno balināriṇeva||10||



puraṃ vidhāyānuvidhāya daṇḍaṃ mitrāṇi saṃgṛhya ripūn vigṛhya|

rājā yathāpnoti hi gāmapūrvāṃ nītirmumukṣorapi saiva yoge||11||



vimokṣakāmasya hi yogino'pi manaḥ puraṃ jñānavidhiśca daṇḍaḥ|

guṇāśca mitrāṇyarayaśca doṣā bhūmirvimuktiryatate yadartham||12||



sa duḥkhajālānmahato mumukṣurvimokṣamārgādhigame vivikṣuḥ|

panthānmāryaṃ paramaṃ didṛkṣuḥ śamaṃ yayau kiṃcidupāttacakṣuḥ||13||



yaḥ syānniketastamaso'niketaḥ śrutvāpi tattvaṃ sa bhavet pramattaḥ|

yasmāttu mokṣāya sa pātrabhūtastasmānmanaḥ svātmani saṃjahāra||14||



sambhārataḥ pratyayataḥ svabhāvādāsvādato doṣaviśeṣataśca|

athātmavānniḥsaraṇātmataśca dharmeṣu cakre vidhivat parīkṣām||15||



sa rūpiṇaṃ kṛtsnamarūpiṇaṃ ca sāraṃ didṛkṣurvicikāya kāyam|

athāśuciṃ duḥkhamanityamasvaṃ nirātmakaṃ caiva cikāya kāyam||16||



anityatastatra hi śūnyataśca nirātmato duḥkhata eva cāpi|

mārgapravekeṇa sa laukikena kleśadrumaṃ saṃcalayāṃcakāra||17||



yasmādabhūtvā bhavatīha sarvaṃ bhutvā ca bhūyo na bhavatyavaśyam|

sahetukaṃ ca kṣayi hetumacca tasmādanityaṃ jagadityavindat||18||



yataḥ prasūtasya ca karmayogaḥ prasajyate bandhavighātahetuḥ|

duḥkhapratīkāravidhau sukhākhye tato bhavaṃ duḥkhamiti vyapaśyat||19||



yataśca saṃskāragataṃ viviktaṃ na kārakaḥ kaścana vedako vā|

samagryataḥ saṃbhavati pravṛttiḥ śūnyaṃ tato lokamimaṃ dadarśa||20||



yasmānnirīhaṃ jagadasvatantraṃ naiśvaryamekaḥ kurute kriyāsu|

tattatpratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam||21||



tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim|

antaḥkṣitisthaṃ khananādivāmbho lokottaraṃ vartma durāpamāpa||22||



sajjñānacāpaḥ smṛtivarma baddhvā viśuddhaśīlavratavāhanasthaḥ|

kleśāribhiścittaraṇājirasthaiḥ sārdhaṃ yuyutsurvijayāya tasthau||23||



tataḥ sa bodhyaṅgaśitāttaśastraḥ samyak-pradhānottamavāhanasthaḥ|

mārgāṅgamātaṅgavatā balena śanaiḥ śanaiḥ kleśacamūṃ jagāhe||24||



sa smṛtyupasthānamayaiḥ pṛṣatkaiḥ śatrūn viparyāsamayān kṣaṇena|

duḥkhasya hetūṃścaturaścaturbhiḥ svaiḥ svaiḥ pracārāyatanairdadāra||25||



āryairbalaiḥ pañcabhireva pañca cetaḥkhilānyapratimairbabhañja|

mithyāṅganāgāṃśca tathāṅganāgairvinirdudhāvāṣṭabhireva so'ṣṭau||26||



athātmadṛṣṭiṃ sakalāṃ vidhūya caturṣu satyeṣvakathaṃkathaḥ san|

viśuddhaśīlavratadṛṣṭadharmā dharmasya pūrvāṃ phalabhūmimāpa||27||



sa darśanādāryacatuṣṭayasya kleśaikadeśasya ca viprayogāt|

pratyātmikāccāpi viśeṣalābhāt pratyakṣato jñānisukhasya caiva||28||



dārḍhyāt prasādasya dhṛteḥ sthiratvāt satyeṣvasaṃmūḍhatayā caturṣu|

śīlasya cācchidratayottamasya niḥsaṃśayo dharmavidhau babhūva||29||



kudṛṣṭijālena sa viprayukto lokaṃ tathābhūtamavekṣamāṇaḥ|

jñānāśrayāṃ prītimupājagāma bhūyaḥ prasādaṃ ca gurāviyāya||30||



yo hi pravṛttiṃ niyatāmavaiti nivānyahetoriha nāpyahetoḥ|

pratītya tattatsamavaiti tattatsa naiṣṭhikaṃ paśyati dharmamāryam||31||



śāntaṃ śivaṃ nirjarasaṃ virāgaṃ niḥśreyasaṃ paśyati yaśca dharmam|

tasyopadeṣṭāramathāryavaryaṃ sa prekṣate buddhamavāptacakṣuḥ||32||



yathopadeśena śivena mukto rogādarogo bhiṣajaṃ kṛtajñaḥ|

anusmaran paśyati cittadṛṣṭyā maitryā ca śāstrajñatayā ca tuṣṭaḥ||33||



āryeṇa mārgeṇa tathaiva muktastathāgataṃ tattvavidāryatattvaḥ|

anusmaran paśyati kāyasākṣī maitryā ca sarvajñatayā ta tuṣṭaḥ||34||



sa nāśakairdṛṣṭigatairvimuktaḥ paryantamālokya punarbhavasya|

bhaktvā ghṛṇāṃ kleśavijṛmbhiteṣu mṛtyorna tatrāsa na durgatibhyaḥ||35||



tvaksnāyumedorudhirāsthimāṃsakeśādināmedhyagaṇena pūrṇam|

tataḥ sa kāyaṃ samavekṣamāṇaḥ sāraṃ vicintyāṇvapi nopalebhe||36||



sa kāmarāgapratighau sthirātmā tenaiva yogena tanū cakāra|

kṛtvā mahoraskatanustanū tau prāpa dvitīyaṃ phalamāryadharme||37||



sa lobhacāpaṃ parikalpabāṇaṃ rāgaṃ mahāvairiṇamalpaśeṣam|

kāyasvabhāvādhigataurbibheda yogāyudhāstrairaśubhāpṛṣatkaiḥ||38||



dveṣāyudhaṃ krodhavikīrṇabāṇaṃ vyāpādamantaḥprasavaṃ sapatnam|

maitrīpṛṣatkairdhṛtitūṇasaṃsthaiḥ kṣamādhanurjyāvisṛtairjaghāna||39||



mūlānyatha trīṇyaśubhasya vīrastribhirvimokṣāyatanaiścakarta|

camūmukhasthān dhṛtakārmukāṃstrīnarīnivāristribhirāyasāgraiḥ||40||



sa kāmadhātoḥ samatikramāya pārṣṇigrahāṃstānabhibhūya śatrūn|

yogādanāgāmiphalaṃ prapadya dvārīva nirvāṇapurasya tasthau||41||



kāmairviviktaṃ malinaiśca dharmairvitarkavaccāpi vicāravacca|

vivekajaṃ prītisukhopapannaṃ dhyānaṃ tataḥ sa prathamaṃ prapede||42||



kāmāgnidāhena sa vipramukto lhādaṃ paraṃ dhyānasukhādavāpa|

sukhaṃ vigāhyāpsviva dharmakhinnaḥ prāpyeva cārtha vipulaṃ daridraḥ||43||



tatrāpi taddharmagatān vitarkān guṇāguṇe ca prasṛtān vicārān|

buddhvā manaḥkṣobhakarānaśāntāṃstadviprayogāya matiṃ cakāra||44||



kṣobhaṃ prakurvanti yathormayo hi dhīraprasannāmbuvahasya sindhoḥ|

ekāgrabhūtasya tathormibhūtāścittāmbhasaḥ kṣobhakarā vitarkāḥ||45||



khinnasya suptasya ca nirvṛtasya bādhaṃ yathā saṃjanayanti śabdāḥ|

adyātmamaikāgryamupāgatasya bhavanti bādhāya tathā vitarkāḥ||46||



athāvitarkaṃ kramaśo'vicāramekāgrabhāvānmanasaḥ prasannam|

samādhijaṃ prītisukhaṃ dvitīyaṃ dhyānaṃ tadādhyātmaśivaṃ sa dadhyau||47||



taddhyānamāgamya ca cittamaunaṃ lebhe parāṃ prītimalabdhapūrvām|

prītau tu tatrāpi sa doṣadarśī yathā vitarkeṣvabhavattathaiva||48||



prītiḥ parā vastuni yatra yasya viparyayāttasya hi tatra duḥkham|

prītāvataḥ prekṣya sa tatra doṣān prītikṣaye yogamupāruroha||49||



prītervirāgāt sukhamāryajuṣṭaṃ kāyena vindannatha saṃprajānan|

upekṣakaḥ sa smṛtimān vyahārṣid dhyānaṃ tṛtīyaṃ pratilabhya dhīraḥ||50||



yasmāt paraṃ tatra sukhaṃ sukhebhyastataḥ paraṃ nāsti sukhapravṛttiḥ|

tasmād babhāṣe śubhakṛtsnabhūmiḥ parāparajñaḥ parameti maitryā||51||



dhyāne'pi tatrātha dadarśa doṣaṃ mene paraṃ śāntamaniñjameva|

ābhogato'pīñjayati sma tasya cittaṃ pravṛttaṃ sukhamityasram||52||



yatreñjitaṃ spanditamasti tatra yatrāsti ca spanditamasti duḥkham|

yasmādatastatsukhamiñjakatvāt praśāntikāmā yatayastyajanti||53||



atha prahāṇāt sukhaduḥkhayośca manovikārasya ca pūrvameva|

dadhyāvupekṣāsmṛtimad viśuddhaṃ dhyānaṃ tathāduḥkhasukhaṃ caturtham||54||



yasmāttu tasminna sukhaṃ na duḥkhaṃ jñānaṃ ca tatrāsti tadarthacāri|

tasmādupekṣāsmṛtipāriśuddhirnirucyate dhyānavidhau caturthe||55||



dhyānaṃ sa niśritya tataścaturthamarhattvalābhāya matiṃ cakāra|

saṃdhāya mitraṃ balavantamāryaṃ rājeva deśānajitān jigīṣuḥ||56||



ciccheda kārtsnyena tataḥ sa pañca prajñāsinā bhāvanayeritena|

ūrdhvaṅgamānyuttamabandhanāni saṃyojanānyuttamabandhanāni||57||



bodhyaṅganāgairapi saptabhiḥ sa saptaiva cittānuśayān mamarda|

dvipānivopasthitavipraṇāśān kālo grahaiḥ saptabhireva sapta||58||



agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām|

doṣeṣu tāṃ vṛttimiyāya nando nirvāpaṇotpāṭanadāhaśoṣaiḥ||59||



iti trivegaṃ trijhaṣaṃ trivicamekāmbhasaṃ pañcarayaṃ dvikūlam|

dvigrāhamaṣṭāṅgavatā plavena duḥkhārṇavaṃ dustaramuttatāra||60||



arhattvamāsādya sa satkriyārho nirutsuko niṣpraṇayo nirāśaḥ|

vibhīrviśugvītamado virāgaḥ sa eva dhṛtyānya ivābabhāse||61||



bhrātuśca śāstuśca tayānuśiṣṭyā nandastataḥ svena ca vikrameṇa|

praśāntacetāḥ paripūrṇakāryo vāṇīmimāmātmagatāṃ jagāda||62||



namo'stu tasmai sugatāya yena hitaiṣiṇā me karuṇātmakena|

bahūni duḥkhānyapavartitāni sukhāni bhūyāṃsyupasaṃhṛtāni||63||



ahaṃ hyanāryeṇa śarīrajena duḥkhātmake vartmani kṛṣyamāṇaḥ|

nivartitastadvacanāṅkuśena darpānvito nāga ivāṅkuśena||64||



tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam|

adyaiva tāvat sumahat sukhaṃ me sarvakṣaye kiṃbata nirvṛtasya||65||



nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva|

hlādaṃ paraṃ sāṃpratamāgato'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ||66||



na me priyaṃ kiṃcana nāpriyaṃ me na me'nurodho'sti kuto virodhaḥ|

tayorabhāvāt sukhito'smi sadyo himātapābhyāmiva vipramuktaḥ||67||



mahābhayāt kṣemamivopalabhya mahāvarodhādiva vipramokṣam|

mahārṇavāt pāramivāplavaḥ san bhīmāndhakārādiva ca prakāśam||68||



rogādivārogyamasahyarūpādṛṇādivānṛṇyamanantasaṃkhyāt|

dviṣatsakāśādiva cāpayānaṃ durbhikṣayogācca yathā subhikṣam||69||



tadvatparāṃ śāntimupāgato'haṃ yasyānubhāvena vināyakasya|

karomi bhūyaḥ punaruktamasmai namo namo'rhāya tathāgatāya||70||



yenāhaṃ girimupanīya rūkmaśṛṅgaṃ svargaṃ ca plavagavadhūnidarśanena|

kāmātmā tridivacarībhiraṅganābhirniṣkṛṣṭo yuvatimaye kalau nimagnaḥ||71||



tasmācca vyasanaparādanarthapaṅkādutkṛṣya kramaśithilaḥ karīva paṅkāt|

śānte'smin virajasi vijvare viśoke saddharme vitamasi naiṣṭhike vimuktaḥ||72||



taṃ vande paramanukampakaṃ maharṣi mūrdhnāhaṃ prakṛtiguṇajñamāśayajñam|

saṃbuddhaṃ daśabalinaṃ bhiṣakpradhānaṃ trātāraṃ punarapi cāsmi saṃnatastam||73||



saundarananda mahākāvya meṃ "amṛta-prāpti" nāmaka saptadaśa sarga samāpta|